Declension table of ?subhikṣāvaha

Deva

MasculineSingularDualPlural
Nominativesubhikṣāvahaḥ subhikṣāvahau subhikṣāvahāḥ
Vocativesubhikṣāvaha subhikṣāvahau subhikṣāvahāḥ
Accusativesubhikṣāvaham subhikṣāvahau subhikṣāvahān
Instrumentalsubhikṣāvaheṇa subhikṣāvahābhyām subhikṣāvahaiḥ subhikṣāvahebhiḥ
Dativesubhikṣāvahāya subhikṣāvahābhyām subhikṣāvahebhyaḥ
Ablativesubhikṣāvahāt subhikṣāvahābhyām subhikṣāvahebhyaḥ
Genitivesubhikṣāvahasya subhikṣāvahayoḥ subhikṣāvahāṇām
Locativesubhikṣāvahe subhikṣāvahayoḥ subhikṣāvaheṣu

Compound subhikṣāvaha -

Adverb -subhikṣāvaham -subhikṣāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria