Declension table of ?subhikṣā

Deva

FeminineSingularDualPlural
Nominativesubhikṣā subhikṣe subhikṣāḥ
Vocativesubhikṣe subhikṣe subhikṣāḥ
Accusativesubhikṣām subhikṣe subhikṣāḥ
Instrumentalsubhikṣayā subhikṣābhyām subhikṣābhiḥ
Dativesubhikṣāyai subhikṣābhyām subhikṣābhyaḥ
Ablativesubhikṣāyāḥ subhikṣābhyām subhikṣābhyaḥ
Genitivesubhikṣāyāḥ subhikṣayoḥ subhikṣāṇām
Locativesubhikṣāyām subhikṣayoḥ subhikṣāsu

Adverb -subhikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria