Declension table of ?subhikṣa

Deva

NeuterSingularDualPlural
Nominativesubhikṣam subhikṣe subhikṣāṇi
Vocativesubhikṣa subhikṣe subhikṣāṇi
Accusativesubhikṣam subhikṣe subhikṣāṇi
Instrumentalsubhikṣeṇa subhikṣābhyām subhikṣaiḥ
Dativesubhikṣāya subhikṣābhyām subhikṣebhyaḥ
Ablativesubhikṣāt subhikṣābhyām subhikṣebhyaḥ
Genitivesubhikṣasya subhikṣayoḥ subhikṣāṇām
Locativesubhikṣe subhikṣayoḥ subhikṣeṣu

Compound subhikṣa -

Adverb -subhikṣam -subhikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria