Declension table of ?subhikṣa

Deva

MasculineSingularDualPlural
Nominativesubhikṣaḥ subhikṣau subhikṣāḥ
Vocativesubhikṣa subhikṣau subhikṣāḥ
Accusativesubhikṣam subhikṣau subhikṣān
Instrumentalsubhikṣeṇa subhikṣābhyām subhikṣaiḥ subhikṣebhiḥ
Dativesubhikṣāya subhikṣābhyām subhikṣebhyaḥ
Ablativesubhikṣāt subhikṣābhyām subhikṣebhyaḥ
Genitivesubhikṣasya subhikṣayoḥ subhikṣāṇām
Locativesubhikṣe subhikṣayoḥ subhikṣeṣu

Compound subhikṣa -

Adverb -subhikṣam -subhikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria