Declension table of ?subhītā

Deva

FeminineSingularDualPlural
Nominativesubhītā subhīte subhītāḥ
Vocativesubhīte subhīte subhītāḥ
Accusativesubhītām subhīte subhītāḥ
Instrumentalsubhītayā subhītābhyām subhītābhiḥ
Dativesubhītāyai subhītābhyām subhītābhyaḥ
Ablativesubhītāyāḥ subhītābhyām subhītābhyaḥ
Genitivesubhītāyāḥ subhītayoḥ subhītānām
Locativesubhītāyām subhītayoḥ subhītāsu

Adverb -subhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria