Declension table of ?subhīta

Deva

MasculineSingularDualPlural
Nominativesubhītaḥ subhītau subhītāḥ
Vocativesubhīta subhītau subhītāḥ
Accusativesubhītam subhītau subhītān
Instrumentalsubhītena subhītābhyām subhītaiḥ subhītebhiḥ
Dativesubhītāya subhītābhyām subhītebhyaḥ
Ablativesubhītāt subhītābhyām subhītebhyaḥ
Genitivesubhītasya subhītayoḥ subhītānām
Locativesubhīte subhītayoḥ subhīteṣu

Compound subhīta -

Adverb -subhītam -subhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria