Declension table of ?subhīma

Deva

MasculineSingularDualPlural
Nominativesubhīmaḥ subhīmau subhīmāḥ
Vocativesubhīma subhīmau subhīmāḥ
Accusativesubhīmam subhīmau subhīmān
Instrumentalsubhīmena subhīmābhyām subhīmaiḥ subhīmebhiḥ
Dativesubhīmāya subhīmābhyām subhīmebhyaḥ
Ablativesubhīmāt subhīmābhyām subhīmebhyaḥ
Genitivesubhīmasya subhīmayoḥ subhīmānām
Locativesubhīme subhīmayoḥ subhīmeṣu

Compound subhīma -

Adverb -subhīmam -subhīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria