Declension table of ?subhiṣajā

Deva

FeminineSingularDualPlural
Nominativesubhiṣajā subhiṣaje subhiṣajāḥ
Vocativesubhiṣaje subhiṣaje subhiṣajāḥ
Accusativesubhiṣajām subhiṣaje subhiṣajāḥ
Instrumentalsubhiṣajayā subhiṣajābhyām subhiṣajābhiḥ
Dativesubhiṣajāyai subhiṣajābhyām subhiṣajābhyaḥ
Ablativesubhiṣajāyāḥ subhiṣajābhyām subhiṣajābhyaḥ
Genitivesubhiṣajāyāḥ subhiṣajayoḥ subhiṣajānām
Locativesubhiṣajāyām subhiṣajayoḥ subhiṣajāsu

Adverb -subhiṣajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria