Declension table of ?subhiṣaj

Deva

NeuterSingularDualPlural
Nominativesubhiṣak subhiṣajī subhiṣañji
Vocativesubhiṣak subhiṣajī subhiṣañji
Accusativesubhiṣak subhiṣajī subhiṣañji
Instrumentalsubhiṣajā subhiṣagbhyām subhiṣagbhiḥ
Dativesubhiṣaje subhiṣagbhyām subhiṣagbhyaḥ
Ablativesubhiṣajaḥ subhiṣagbhyām subhiṣagbhyaḥ
Genitivesubhiṣajaḥ subhiṣajoḥ subhiṣajām
Locativesubhiṣaji subhiṣajoḥ subhiṣakṣu

Compound subhiṣak -

Adverb -subhiṣak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria