Declension table of ?subheṣaja

Deva

MasculineSingularDualPlural
Nominativesubheṣajaḥ subheṣajau subheṣajāḥ
Vocativesubheṣaja subheṣajau subheṣajāḥ
Accusativesubheṣajam subheṣajau subheṣajān
Instrumentalsubheṣajena subheṣajābhyām subheṣajaiḥ subheṣajebhiḥ
Dativesubheṣajāya subheṣajābhyām subheṣajebhyaḥ
Ablativesubheṣajāt subheṣajābhyām subheṣajebhyaḥ
Genitivesubheṣajasya subheṣajayoḥ subheṣajānām
Locativesubheṣaje subheṣajayoḥ subheṣajeṣu

Compound subheṣaja -

Adverb -subheṣajam -subheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria