Declension table of ?subhayānakā

Deva

FeminineSingularDualPlural
Nominativesubhayānakā subhayānake subhayānakāḥ
Vocativesubhayānake subhayānake subhayānakāḥ
Accusativesubhayānakām subhayānake subhayānakāḥ
Instrumentalsubhayānakayā subhayānakābhyām subhayānakābhiḥ
Dativesubhayānakāyai subhayānakābhyām subhayānakābhyaḥ
Ablativesubhayānakāyāḥ subhayānakābhyām subhayānakābhyaḥ
Genitivesubhayānakāyāḥ subhayānakayoḥ subhayānakānām
Locativesubhayānakāyām subhayānakayoḥ subhayānakāsu

Adverb -subhayānakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria