Declension table of ?subhayānaka

Deva

NeuterSingularDualPlural
Nominativesubhayānakam subhayānake subhayānakāni
Vocativesubhayānaka subhayānake subhayānakāni
Accusativesubhayānakam subhayānake subhayānakāni
Instrumentalsubhayānakena subhayānakābhyām subhayānakaiḥ
Dativesubhayānakāya subhayānakābhyām subhayānakebhyaḥ
Ablativesubhayānakāt subhayānakābhyām subhayānakebhyaḥ
Genitivesubhayānakasya subhayānakayoḥ subhayānakānām
Locativesubhayānake subhayānakayoḥ subhayānakeṣu

Compound subhayānaka -

Adverb -subhayānakam -subhayānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria