Declension table of ?subhayaṅkara

Deva

NeuterSingularDualPlural
Nominativesubhayaṅkaram subhayaṅkare subhayaṅkarāṇi
Vocativesubhayaṅkara subhayaṅkare subhayaṅkarāṇi
Accusativesubhayaṅkaram subhayaṅkare subhayaṅkarāṇi
Instrumentalsubhayaṅkareṇa subhayaṅkarābhyām subhayaṅkaraiḥ
Dativesubhayaṅkarāya subhayaṅkarābhyām subhayaṅkarebhyaḥ
Ablativesubhayaṅkarāt subhayaṅkarābhyām subhayaṅkarebhyaḥ
Genitivesubhayaṅkarasya subhayaṅkarayoḥ subhayaṅkarāṇām
Locativesubhayaṅkare subhayaṅkarayoḥ subhayaṅkareṣu

Compound subhayaṅkara -

Adverb -subhayaṅkaram -subhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria