Declension table of ?subhayaṅkara

Deva

MasculineSingularDualPlural
Nominativesubhayaṅkaraḥ subhayaṅkarau subhayaṅkarāḥ
Vocativesubhayaṅkara subhayaṅkarau subhayaṅkarāḥ
Accusativesubhayaṅkaram subhayaṅkarau subhayaṅkarān
Instrumentalsubhayaṅkareṇa subhayaṅkarābhyām subhayaṅkaraiḥ subhayaṅkarebhiḥ
Dativesubhayaṅkarāya subhayaṅkarābhyām subhayaṅkarebhyaḥ
Ablativesubhayaṅkarāt subhayaṅkarābhyām subhayaṅkarebhyaḥ
Genitivesubhayaṅkarasya subhayaṅkarayoḥ subhayaṅkarāṇām
Locativesubhayaṅkare subhayaṅkarayoḥ subhayaṅkareṣu

Compound subhayaṅkara -

Adverb -subhayaṅkaram -subhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria