Declension table of ?subhavya

Deva

NeuterSingularDualPlural
Nominativesubhavyam subhavye subhavyāni
Vocativesubhavya subhavye subhavyāni
Accusativesubhavyam subhavye subhavyāni
Instrumentalsubhavyena subhavyābhyām subhavyaiḥ
Dativesubhavyāya subhavyābhyām subhavyebhyaḥ
Ablativesubhavyāt subhavyābhyām subhavyebhyaḥ
Genitivesubhavyasya subhavyayoḥ subhavyānām
Locativesubhavye subhavyayoḥ subhavyeṣu

Compound subhavya -

Adverb -subhavyam -subhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria