Declension table of subhava

Deva

NeuterSingularDualPlural
Nominativesubhavam subhave subhavāni
Vocativesubhava subhave subhavāni
Accusativesubhavam subhave subhavāni
Instrumentalsubhavena subhavābhyām subhavaiḥ
Dativesubhavāya subhavābhyām subhavebhyaḥ
Ablativesubhavāt subhavābhyām subhavebhyaḥ
Genitivesubhavasya subhavayoḥ subhavānām
Locativesubhave subhavayoḥ subhaveṣu

Compound subhava -

Adverb -subhavam -subhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria