Declension table of subhava

Deva

MasculineSingularDualPlural
Nominativesubhavaḥ subhavau subhavāḥ
Vocativesubhava subhavau subhavāḥ
Accusativesubhavam subhavau subhavān
Instrumentalsubhavena subhavābhyām subhavaiḥ subhavebhiḥ
Dativesubhavāya subhavābhyām subhavebhyaḥ
Ablativesubhavāt subhavābhyām subhavebhyaḥ
Genitivesubhavasya subhavayoḥ subhavānām
Locativesubhave subhavayoḥ subhaveṣu

Compound subhava -

Adverb -subhavam -subhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria