Declension table of ?subhara

Deva

NeuterSingularDualPlural
Nominativesubharam subhare subharāṇi
Vocativesubhara subhare subharāṇi
Accusativesubharam subhare subharāṇi
Instrumentalsubhareṇa subharābhyām subharaiḥ
Dativesubharāya subharābhyām subharebhyaḥ
Ablativesubharāt subharābhyām subharebhyaḥ
Genitivesubharasya subharayoḥ subharāṇām
Locativesubhare subharayoḥ subhareṣu

Compound subhara -

Adverb -subharam -subharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria