Declension table of ?subhara

Deva

MasculineSingularDualPlural
Nominativesubharaḥ subharau subharāḥ
Vocativesubhara subharau subharāḥ
Accusativesubharam subharau subharān
Instrumentalsubhareṇa subharābhyām subharaiḥ subharebhiḥ
Dativesubharāya subharābhyām subharebhyaḥ
Ablativesubharāt subharābhyām subharebhyaḥ
Genitivesubharasya subharayoḥ subharāṇām
Locativesubhare subharayoḥ subhareṣu

Compound subhara -

Adverb -subharam -subharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria