Declension table of ?subhairava

Deva

NeuterSingularDualPlural
Nominativesubhairavam subhairave subhairavāṇi
Vocativesubhairava subhairave subhairavāṇi
Accusativesubhairavam subhairave subhairavāṇi
Instrumentalsubhairaveṇa subhairavābhyām subhairavaiḥ
Dativesubhairavāya subhairavābhyām subhairavebhyaḥ
Ablativesubhairavāt subhairavābhyām subhairavebhyaḥ
Genitivesubhairavasya subhairavayoḥ subhairavāṇām
Locativesubhairave subhairavayoḥ subhairaveṣu

Compound subhairava -

Adverb -subhairavam -subhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria