Declension table of ?subhairava

Deva

MasculineSingularDualPlural
Nominativesubhairavaḥ subhairavau subhairavāḥ
Vocativesubhairava subhairavau subhairavāḥ
Accusativesubhairavam subhairavau subhairavān
Instrumentalsubhairaveṇa subhairavābhyām subhairavaiḥ subhairavebhiḥ
Dativesubhairavāya subhairavābhyām subhairavebhyaḥ
Ablativesubhairavāt subhairavābhyām subhairavebhyaḥ
Genitivesubhairavasya subhairavayoḥ subhairavāṇām
Locativesubhairave subhairavayoḥ subhairaveṣu

Compound subhairava -

Adverb -subhairavam -subhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria