Declension table of ?subhaikṣa

Deva

NeuterSingularDualPlural
Nominativesubhaikṣam subhaikṣe subhaikṣāṇi
Vocativesubhaikṣa subhaikṣe subhaikṣāṇi
Accusativesubhaikṣam subhaikṣe subhaikṣāṇi
Instrumentalsubhaikṣeṇa subhaikṣābhyām subhaikṣaiḥ
Dativesubhaikṣāya subhaikṣābhyām subhaikṣebhyaḥ
Ablativesubhaikṣāt subhaikṣābhyām subhaikṣebhyaḥ
Genitivesubhaikṣasya subhaikṣayoḥ subhaikṣāṇām
Locativesubhaikṣe subhaikṣayoḥ subhaikṣeṣu

Compound subhaikṣa -

Adverb -subhaikṣam -subhaikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria