Declension table of ?subhagambhaviṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativesubhagambhaviṣṇu_ā subhagambhaviṣṇu_e subhagambhaviṣṇu_āḥ
Vocativesubhagambhaviṣṇu_e subhagambhaviṣṇu_e subhagambhaviṣṇu_āḥ
Accusativesubhagambhaviṣṇu_ām subhagambhaviṣṇu_e subhagambhaviṣṇu_āḥ
Instrumentalsubhagambhaviṣṇu_ayā subhagambhaviṣṇu_ābhyām subhagambhaviṣṇu_ābhiḥ
Dativesubhagambhaviṣṇu_āyai subhagambhaviṣṇu_ābhyām subhagambhaviṣṇu_ābhyaḥ
Ablativesubhagambhaviṣṇu_āyāḥ subhagambhaviṣṇu_ābhyām subhagambhaviṣṇu_ābhyaḥ
Genitivesubhagambhaviṣṇu_āyāḥ subhagambhaviṣṇu_ayoḥ subhagambhaviṣṇu_ānām
Locativesubhagambhaviṣṇu_āyām subhagambhaviṣṇu_ayoḥ subhagambhaviṣṇu_āsu

Adverb -subhagambhaviṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria