Declension table of ?subhagambhaviṣṇu

Deva

NeuterSingularDualPlural
Nominativesubhagambhaviṣṇu subhagambhaviṣṇunī subhagambhaviṣṇūni
Vocativesubhagambhaviṣṇu subhagambhaviṣṇunī subhagambhaviṣṇūni
Accusativesubhagambhaviṣṇu subhagambhaviṣṇunī subhagambhaviṣṇūni
Instrumentalsubhagambhaviṣṇunā subhagambhaviṣṇubhyām subhagambhaviṣṇubhiḥ
Dativesubhagambhaviṣṇune subhagambhaviṣṇubhyām subhagambhaviṣṇubhyaḥ
Ablativesubhagambhaviṣṇunaḥ subhagambhaviṣṇubhyām subhagambhaviṣṇubhyaḥ
Genitivesubhagambhaviṣṇunaḥ subhagambhaviṣṇunoḥ subhagambhaviṣṇūnām
Locativesubhagambhaviṣṇuni subhagambhaviṣṇunoḥ subhagambhaviṣṇuṣu

Compound subhagambhaviṣṇu -

Adverb -subhagambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria