Declension table of ?subhagambhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativesubhagambhaviṣṇuḥ subhagambhaviṣṇū subhagambhaviṣṇavaḥ
Vocativesubhagambhaviṣṇo subhagambhaviṣṇū subhagambhaviṣṇavaḥ
Accusativesubhagambhaviṣṇum subhagambhaviṣṇū subhagambhaviṣṇūn
Instrumentalsubhagambhaviṣṇunā subhagambhaviṣṇubhyām subhagambhaviṣṇubhiḥ
Dativesubhagambhaviṣṇave subhagambhaviṣṇubhyām subhagambhaviṣṇubhyaḥ
Ablativesubhagambhaviṣṇoḥ subhagambhaviṣṇubhyām subhagambhaviṣṇubhyaḥ
Genitivesubhagambhaviṣṇoḥ subhagambhaviṣṇvoḥ subhagambhaviṣṇūnām
Locativesubhagambhaviṣṇau subhagambhaviṣṇvoḥ subhagambhaviṣṇuṣu

Compound subhagambhaviṣṇu -

Adverb -subhagambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria