Declension table of ?subhagambhāvukā

Deva

FeminineSingularDualPlural
Nominativesubhagambhāvukā subhagambhāvuke subhagambhāvukāḥ
Vocativesubhagambhāvuke subhagambhāvuke subhagambhāvukāḥ
Accusativesubhagambhāvukām subhagambhāvuke subhagambhāvukāḥ
Instrumentalsubhagambhāvukayā subhagambhāvukābhyām subhagambhāvukābhiḥ
Dativesubhagambhāvukāyai subhagambhāvukābhyām subhagambhāvukābhyaḥ
Ablativesubhagambhāvukāyāḥ subhagambhāvukābhyām subhagambhāvukābhyaḥ
Genitivesubhagambhāvukāyāḥ subhagambhāvukayoḥ subhagambhāvukānām
Locativesubhagambhāvukāyām subhagambhāvukayoḥ subhagambhāvukāsu

Adverb -subhagambhāvukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria