Declension table of ?subhagamāninī

Deva

FeminineSingularDualPlural
Nominativesubhagamāninī subhagamāninyau subhagamāninyaḥ
Vocativesubhagamānini subhagamāninyau subhagamāninyaḥ
Accusativesubhagamāninīm subhagamāninyau subhagamāninīḥ
Instrumentalsubhagamāninyā subhagamāninībhyām subhagamāninībhiḥ
Dativesubhagamāninyai subhagamāninībhyām subhagamāninībhyaḥ
Ablativesubhagamāninyāḥ subhagamāninībhyām subhagamāninībhyaḥ
Genitivesubhagamāninyāḥ subhagamāninyoḥ subhagamāninīnām
Locativesubhagamāninyām subhagamāninyoḥ subhagamāninīṣu

Compound subhagamānini - subhagamāninī -

Adverb -subhagamānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria