Declension table of ?subhagamānin

Deva

MasculineSingularDualPlural
Nominativesubhagamānī subhagamāninau subhagamāninaḥ
Vocativesubhagamānin subhagamāninau subhagamāninaḥ
Accusativesubhagamāninam subhagamāninau subhagamāninaḥ
Instrumentalsubhagamāninā subhagamānibhyām subhagamānibhiḥ
Dativesubhagamānine subhagamānibhyām subhagamānibhyaḥ
Ablativesubhagamāninaḥ subhagamānibhyām subhagamānibhyaḥ
Genitivesubhagamāninaḥ subhagamāninoḥ subhagamāninām
Locativesubhagamānini subhagamāninoḥ subhagamāniṣu

Compound subhagamāni -

Adverb -subhagamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria