Declension table of ?subhagāsuta

Deva

MasculineSingularDualPlural
Nominativesubhagāsutaḥ subhagāsutau subhagāsutāḥ
Vocativesubhagāsuta subhagāsutau subhagāsutāḥ
Accusativesubhagāsutam subhagāsutau subhagāsutān
Instrumentalsubhagāsutena subhagāsutābhyām subhagāsutaiḥ subhagāsutebhiḥ
Dativesubhagāsutāya subhagāsutābhyām subhagāsutebhyaḥ
Ablativesubhagāsutāt subhagāsutābhyām subhagāsutebhyaḥ
Genitivesubhagāsutasya subhagāsutayoḥ subhagāsutānām
Locativesubhagāsute subhagāsutayoḥ subhagāsuteṣu

Compound subhagāsuta -

Adverb -subhagāsutam -subhagāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria