Declension table of ?subhagārcanacandrikā

Deva

FeminineSingularDualPlural
Nominativesubhagārcanacandrikā subhagārcanacandrike subhagārcanacandrikāḥ
Vocativesubhagārcanacandrike subhagārcanacandrike subhagārcanacandrikāḥ
Accusativesubhagārcanacandrikām subhagārcanacandrike subhagārcanacandrikāḥ
Instrumentalsubhagārcanacandrikayā subhagārcanacandrikābhyām subhagārcanacandrikābhiḥ
Dativesubhagārcanacandrikāyai subhagārcanacandrikābhyām subhagārcanacandrikābhyaḥ
Ablativesubhagārcanacandrikāyāḥ subhagārcanacandrikābhyām subhagārcanacandrikābhyaḥ
Genitivesubhagārcanacandrikāyāḥ subhagārcanacandrikayoḥ subhagārcanacandrikāṇām
Locativesubhagārcanacandrikāyām subhagārcanacandrikayoḥ subhagārcanacandrikāsu

Adverb -subhagārcanacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria