Declension table of ?subhagārcāratna

Deva

NeuterSingularDualPlural
Nominativesubhagārcāratnam subhagārcāratne subhagārcāratnāni
Vocativesubhagārcāratna subhagārcāratne subhagārcāratnāni
Accusativesubhagārcāratnam subhagārcāratne subhagārcāratnāni
Instrumentalsubhagārcāratnena subhagārcāratnābhyām subhagārcāratnaiḥ
Dativesubhagārcāratnāya subhagārcāratnābhyām subhagārcāratnebhyaḥ
Ablativesubhagārcāratnāt subhagārcāratnābhyām subhagārcāratnebhyaḥ
Genitivesubhagārcāratnasya subhagārcāratnayoḥ subhagārcāratnānām
Locativesubhagārcāratne subhagārcāratnayoḥ subhagārcāratneṣu

Compound subhagārcāratna -

Adverb -subhagārcāratnam -subhagārcāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria