Declension table of ?subhagānandanātha

Deva

MasculineSingularDualPlural
Nominativesubhagānandanāthaḥ subhagānandanāthau subhagānandanāthāḥ
Vocativesubhagānandanātha subhagānandanāthau subhagānandanāthāḥ
Accusativesubhagānandanātham subhagānandanāthau subhagānandanāthān
Instrumentalsubhagānandanāthena subhagānandanāthābhyām subhagānandanāthaiḥ subhagānandanāthebhiḥ
Dativesubhagānandanāthāya subhagānandanāthābhyām subhagānandanāthebhyaḥ
Ablativesubhagānandanāthāt subhagānandanāthābhyām subhagānandanāthebhyaḥ
Genitivesubhagānandanāthasya subhagānandanāthayoḥ subhagānandanāthānām
Locativesubhagānandanāthe subhagānandanāthayoḥ subhagānandanātheṣu

Compound subhagānandanātha -

Adverb -subhagānandanātham -subhagānandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria