Declension table of ?subhagākheṭabhūmitva

Deva

NeuterSingularDualPlural
Nominativesubhagākheṭabhūmitvam subhagākheṭabhūmitve subhagākheṭabhūmitvāni
Vocativesubhagākheṭabhūmitva subhagākheṭabhūmitve subhagākheṭabhūmitvāni
Accusativesubhagākheṭabhūmitvam subhagākheṭabhūmitve subhagākheṭabhūmitvāni
Instrumentalsubhagākheṭabhūmitvena subhagākheṭabhūmitvābhyām subhagākheṭabhūmitvaiḥ
Dativesubhagākheṭabhūmitvāya subhagākheṭabhūmitvābhyām subhagākheṭabhūmitvebhyaḥ
Ablativesubhagākheṭabhūmitvāt subhagākheṭabhūmitvābhyām subhagākheṭabhūmitvebhyaḥ
Genitivesubhagākheṭabhūmitvasya subhagākheṭabhūmitvayoḥ subhagākheṭabhūmitvānām
Locativesubhagākheṭabhūmitve subhagākheṭabhūmitvayoḥ subhagākheṭabhūmitveṣu

Compound subhagākheṭabhūmitva -

Adverb -subhagākheṭabhūmitvam -subhagākheṭabhūmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria