Declension table of ?subhagākheṭabhūmi

Deva

NeuterSingularDualPlural
Nominativesubhagākheṭabhūmi subhagākheṭabhūminī subhagākheṭabhūmīni
Vocativesubhagākheṭabhūmi subhagākheṭabhūminī subhagākheṭabhūmīni
Accusativesubhagākheṭabhūmi subhagākheṭabhūminī subhagākheṭabhūmīni
Instrumentalsubhagākheṭabhūminā subhagākheṭabhūmibhyām subhagākheṭabhūmibhiḥ
Dativesubhagākheṭabhūmine subhagākheṭabhūmibhyām subhagākheṭabhūmibhyaḥ
Ablativesubhagākheṭabhūminaḥ subhagākheṭabhūmibhyām subhagākheṭabhūmibhyaḥ
Genitivesubhagākheṭabhūminaḥ subhagākheṭabhūminoḥ subhagākheṭabhūmīnām
Locativesubhagākheṭabhūmini subhagākheṭabhūminoḥ subhagākheṭabhūmiṣu

Compound subhagākheṭabhūmi -

Adverb -subhagākheṭabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria