Declension table of subhagaṅkaraṇa

Deva

MasculineSingularDualPlural
Nominativesubhagaṅkaraṇaḥ subhagaṅkaraṇau subhagaṅkaraṇāḥ
Vocativesubhagaṅkaraṇa subhagaṅkaraṇau subhagaṅkaraṇāḥ
Accusativesubhagaṅkaraṇam subhagaṅkaraṇau subhagaṅkaraṇān
Instrumentalsubhagaṅkaraṇena subhagaṅkaraṇābhyām subhagaṅkaraṇaiḥ subhagaṅkaraṇebhiḥ
Dativesubhagaṅkaraṇāya subhagaṅkaraṇābhyām subhagaṅkaraṇebhyaḥ
Ablativesubhagaṅkaraṇāt subhagaṅkaraṇābhyām subhagaṅkaraṇebhyaḥ
Genitivesubhagaṅkaraṇasya subhagaṅkaraṇayoḥ subhagaṅkaraṇānām
Locativesubhagaṅkaraṇe subhagaṅkaraṇayoḥ subhagaṅkaraṇeṣu

Compound subhagaṅkaraṇa -

Adverb -subhagaṅkaraṇam -subhagaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria