Declension table of ?subhaṅgā

Deva

FeminineSingularDualPlural
Nominativesubhaṅgā subhaṅge subhaṅgāḥ
Vocativesubhaṅge subhaṅge subhaṅgāḥ
Accusativesubhaṅgām subhaṅge subhaṅgāḥ
Instrumentalsubhaṅgayā subhaṅgābhyām subhaṅgābhiḥ
Dativesubhaṅgāyai subhaṅgābhyām subhaṅgābhyaḥ
Ablativesubhaṅgāyāḥ subhaṅgābhyām subhaṅgābhyaḥ
Genitivesubhaṅgāyāḥ subhaṅgayoḥ subhaṅgānām
Locativesubhaṅgāyām subhaṅgayoḥ subhaṅgāsu

Adverb -subhaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria