Declension table of ?subhaṅga

Deva

NeuterSingularDualPlural
Nominativesubhaṅgam subhaṅge subhaṅgāni
Vocativesubhaṅga subhaṅge subhaṅgāni
Accusativesubhaṅgam subhaṅge subhaṅgāni
Instrumentalsubhaṅgena subhaṅgābhyām subhaṅgaiḥ
Dativesubhaṅgāya subhaṅgābhyām subhaṅgebhyaḥ
Ablativesubhaṅgāt subhaṅgābhyām subhaṅgebhyaḥ
Genitivesubhaṅgasya subhaṅgayoḥ subhaṅgānām
Locativesubhaṅge subhaṅgayoḥ subhaṅgeṣu

Compound subhaṅga -

Adverb -subhaṅgam -subhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria