Declension table of ?subhaṅga

Deva

MasculineSingularDualPlural
Nominativesubhaṅgaḥ subhaṅgau subhaṅgāḥ
Vocativesubhaṅga subhaṅgau subhaṅgāḥ
Accusativesubhaṅgam subhaṅgau subhaṅgān
Instrumentalsubhaṅgena subhaṅgābhyām subhaṅgaiḥ subhaṅgebhiḥ
Dativesubhaṅgāya subhaṅgābhyām subhaṅgebhyaḥ
Ablativesubhaṅgāt subhaṅgābhyām subhaṅgebhyaḥ
Genitivesubhaṅgasya subhaṅgayoḥ subhaṅgānām
Locativesubhaṅge subhaṅgayoḥ subhaṅgeṣu

Compound subhaṅga -

Adverb -subhaṅgam -subhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria