Declension table of ?subhadrapūrvaja

Deva

MasculineSingularDualPlural
Nominativesubhadrapūrvajaḥ subhadrapūrvajau subhadrapūrvajāḥ
Vocativesubhadrapūrvaja subhadrapūrvajau subhadrapūrvajāḥ
Accusativesubhadrapūrvajam subhadrapūrvajau subhadrapūrvajān
Instrumentalsubhadrapūrvajena subhadrapūrvajābhyām subhadrapūrvajaiḥ subhadrapūrvajebhiḥ
Dativesubhadrapūrvajāya subhadrapūrvajābhyām subhadrapūrvajebhyaḥ
Ablativesubhadrapūrvajāt subhadrapūrvajābhyām subhadrapūrvajebhyaḥ
Genitivesubhadrapūrvajasya subhadrapūrvajayoḥ subhadrapūrvajānām
Locativesubhadrapūrvaje subhadrapūrvajayoḥ subhadrapūrvajeṣu

Compound subhadrapūrvaja -

Adverb -subhadrapūrvajam -subhadrapūrvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria