Declension table of ?subhadrāpariṇaya

Deva

NeuterSingularDualPlural
Nominativesubhadrāpariṇayam subhadrāpariṇaye subhadrāpariṇayāni
Vocativesubhadrāpariṇaya subhadrāpariṇaye subhadrāpariṇayāni
Accusativesubhadrāpariṇayam subhadrāpariṇaye subhadrāpariṇayāni
Instrumentalsubhadrāpariṇayena subhadrāpariṇayābhyām subhadrāpariṇayaiḥ
Dativesubhadrāpariṇayāya subhadrāpariṇayābhyām subhadrāpariṇayebhyaḥ
Ablativesubhadrāpariṇayāt subhadrāpariṇayābhyām subhadrāpariṇayebhyaḥ
Genitivesubhadrāpariṇayasya subhadrāpariṇayayoḥ subhadrāpariṇayānām
Locativesubhadrāpariṇaye subhadrāpariṇayayoḥ subhadrāpariṇayeṣu

Compound subhadrāpariṇaya -

Adverb -subhadrāpariṇayam -subhadrāpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria