Declension table of ?subhadrāṇī

Deva

FeminineSingularDualPlural
Nominativesubhadrāṇī subhadrāṇyau subhadrāṇyaḥ
Vocativesubhadrāṇi subhadrāṇyau subhadrāṇyaḥ
Accusativesubhadrāṇīm subhadrāṇyau subhadrāṇīḥ
Instrumentalsubhadrāṇyā subhadrāṇībhyām subhadrāṇībhiḥ
Dativesubhadrāṇyai subhadrāṇībhyām subhadrāṇībhyaḥ
Ablativesubhadrāṇyāḥ subhadrāṇībhyām subhadrāṇībhyaḥ
Genitivesubhadrāṇyāḥ subhadrāṇyoḥ subhadrāṇīnām
Locativesubhadrāṇyām subhadrāṇyoḥ subhadrāṇīṣu

Compound subhadrāṇi - subhadrāṇī -

Adverb -subhadrāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria