Declension table of ?subhabodhārthamālāpaddhati

Deva

FeminineSingularDualPlural
Nominativesubhabodhārthamālāpaddhatiḥ subhabodhārthamālāpaddhatī subhabodhārthamālāpaddhatayaḥ
Vocativesubhabodhārthamālāpaddhate subhabodhārthamālāpaddhatī subhabodhārthamālāpaddhatayaḥ
Accusativesubhabodhārthamālāpaddhatim subhabodhārthamālāpaddhatī subhabodhārthamālāpaddhatīḥ
Instrumentalsubhabodhārthamālāpaddhatyā subhabodhārthamālāpaddhatibhyām subhabodhārthamālāpaddhatibhiḥ
Dativesubhabodhārthamālāpaddhatyai subhabodhārthamālāpaddhataye subhabodhārthamālāpaddhatibhyām subhabodhārthamālāpaddhatibhyaḥ
Ablativesubhabodhārthamālāpaddhatyāḥ subhabodhārthamālāpaddhateḥ subhabodhārthamālāpaddhatibhyām subhabodhārthamālāpaddhatibhyaḥ
Genitivesubhabodhārthamālāpaddhatyāḥ subhabodhārthamālāpaddhateḥ subhabodhārthamālāpaddhatyoḥ subhabodhārthamālāpaddhatīnām
Locativesubhabodhārthamālāpaddhatyām subhabodhārthamālāpaddhatau subhabodhārthamālāpaddhatyoḥ subhabodhārthamālāpaddhatiṣu

Compound subhabodhārthamālāpaddhati -

Adverb -subhabodhārthamālāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria