Declension table of ?subhāvitva

Deva

NeuterSingularDualPlural
Nominativesubhāvitvam subhāvitve subhāvitvāni
Vocativesubhāvitva subhāvitve subhāvitvāni
Accusativesubhāvitvam subhāvitve subhāvitvāni
Instrumentalsubhāvitvena subhāvitvābhyām subhāvitvaiḥ
Dativesubhāvitvāya subhāvitvābhyām subhāvitvebhyaḥ
Ablativesubhāvitvāt subhāvitvābhyām subhāvitvebhyaḥ
Genitivesubhāvitvasya subhāvitvayoḥ subhāvitvānām
Locativesubhāvitve subhāvitvayoḥ subhāvitveṣu

Compound subhāvitva -

Adverb -subhāvitvam -subhāvitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria