Declension table of ?subhāvita

Deva

MasculineSingularDualPlural
Nominativesubhāvitaḥ subhāvitau subhāvitāḥ
Vocativesubhāvita subhāvitau subhāvitāḥ
Accusativesubhāvitam subhāvitau subhāvitān
Instrumentalsubhāvitena subhāvitābhyām subhāvitaiḥ subhāvitebhiḥ
Dativesubhāvitāya subhāvitābhyām subhāvitebhyaḥ
Ablativesubhāvitāt subhāvitābhyām subhāvitebhyaḥ
Genitivesubhāvitasya subhāvitayoḥ subhāvitānām
Locativesubhāvite subhāvitayoḥ subhāviteṣu

Compound subhāvita -

Adverb -subhāvitam -subhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria