Declension table of subhānu

Deva

MasculineSingularDualPlural
Nominativesubhānuḥ subhānū subhānavaḥ
Vocativesubhāno subhānū subhānavaḥ
Accusativesubhānum subhānū subhānūn
Instrumentalsubhānunā subhānubhyām subhānubhiḥ
Dativesubhānave subhānubhyām subhānubhyaḥ
Ablativesubhānoḥ subhānubhyām subhānubhyaḥ
Genitivesubhānoḥ subhānvoḥ subhānūnām
Locativesubhānau subhānvoḥ subhānuṣu

Compound subhānu -

Adverb -subhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria