Declension table of ?subhāgya

Deva

MasculineSingularDualPlural
Nominativesubhāgyaḥ subhāgyau subhāgyāḥ
Vocativesubhāgya subhāgyau subhāgyāḥ
Accusativesubhāgyam subhāgyau subhāgyān
Instrumentalsubhāgyena subhāgyābhyām subhāgyaiḥ subhāgyebhiḥ
Dativesubhāgyāya subhāgyābhyām subhāgyebhyaḥ
Ablativesubhāgyāt subhāgyābhyām subhāgyebhyaḥ
Genitivesubhāgyasya subhāgyayoḥ subhāgyānām
Locativesubhāgye subhāgyayoḥ subhāgyeṣu

Compound subhāgya -

Adverb -subhāgyam -subhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria