Declension table of ?subhāga

Deva

NeuterSingularDualPlural
Nominativesubhāgam subhāge subhāgāni
Vocativesubhāga subhāge subhāgāni
Accusativesubhāgam subhāge subhāgāni
Instrumentalsubhāgena subhāgābhyām subhāgaiḥ
Dativesubhāgāya subhāgābhyām subhāgebhyaḥ
Ablativesubhāgāt subhāgābhyām subhāgebhyaḥ
Genitivesubhāgasya subhāgayoḥ subhāgānām
Locativesubhāge subhāgayoḥ subhāgeṣu

Compound subhāga -

Adverb -subhāgam -subhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria