Declension table of ?subhāga

Deva

MasculineSingularDualPlural
Nominativesubhāgaḥ subhāgau subhāgāḥ
Vocativesubhāga subhāgau subhāgāḥ
Accusativesubhāgam subhāgau subhāgān
Instrumentalsubhāgena subhāgābhyām subhāgaiḥ subhāgebhiḥ
Dativesubhāgāya subhāgābhyām subhāgebhyaḥ
Ablativesubhāgāt subhāgābhyām subhāgebhyaḥ
Genitivesubhāgasya subhāgayoḥ subhāgānām
Locativesubhāge subhāgayoḥ subhāgeṣu

Compound subhāga -

Adverb -subhāgam -subhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria