Declension table of ?subhāṣitasuradruma

Deva

MasculineSingularDualPlural
Nominativesubhāṣitasuradrumaḥ subhāṣitasuradrumau subhāṣitasuradrumāḥ
Vocativesubhāṣitasuradruma subhāṣitasuradrumau subhāṣitasuradrumāḥ
Accusativesubhāṣitasuradrumam subhāṣitasuradrumau subhāṣitasuradrumān
Instrumentalsubhāṣitasuradrumeṇa subhāṣitasuradrumābhyām subhāṣitasuradrumaiḥ subhāṣitasuradrumebhiḥ
Dativesubhāṣitasuradrumāya subhāṣitasuradrumābhyām subhāṣitasuradrumebhyaḥ
Ablativesubhāṣitasuradrumāt subhāṣitasuradrumābhyām subhāṣitasuradrumebhyaḥ
Genitivesubhāṣitasuradrumasya subhāṣitasuradrumayoḥ subhāṣitasuradrumāṇām
Locativesubhāṣitasuradrume subhāṣitasuradrumayoḥ subhāṣitasuradrumeṣu

Compound subhāṣitasuradruma -

Adverb -subhāṣitasuradrumam -subhāṣitasuradrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria