Declension table of ?subhāṣitasudhā

Deva

FeminineSingularDualPlural
Nominativesubhāṣitasudhā subhāṣitasudhe subhāṣitasudhāḥ
Vocativesubhāṣitasudhe subhāṣitasudhe subhāṣitasudhāḥ
Accusativesubhāṣitasudhām subhāṣitasudhe subhāṣitasudhāḥ
Instrumentalsubhāṣitasudhayā subhāṣitasudhābhyām subhāṣitasudhābhiḥ
Dativesubhāṣitasudhāyai subhāṣitasudhābhyām subhāṣitasudhābhyaḥ
Ablativesubhāṣitasudhāyāḥ subhāṣitasudhābhyām subhāṣitasudhābhyaḥ
Genitivesubhāṣitasudhāyāḥ subhāṣitasudhayoḥ subhāṣitasudhānām
Locativesubhāṣitasudhāyām subhāṣitasudhayoḥ subhāṣitasudhāsu

Adverb -subhāṣitasudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria